Original

वैशंपायन उवाच ।श्रुत्वा तु वचनं तेषां ब्राह्मणानां युधिष्ठिरः ।गिरीशस्य यथान्यायमुपहारमुपाहरत् ॥ २ ॥

Segmented

वैशंपायन उवाच श्रुत्वा तु वचनम् तेषाम् ब्राह्मणानाम् युधिष्ठिरः गिरीशस्य यथान्यायम् उपहारम् उपाहरत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
तु तु pos=i
वचनम् वचन pos=n,g=n,c=2,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
गिरीशस्य गिरीश pos=n,g=m,c=6,n=s
यथान्यायम् यथान्यायम् pos=i
उपहारम् उपहार pos=n,g=m,c=2,n=s
उपाहरत् उपहृ pos=v,p=3,n=s,l=lan