Original

द्वैपायनाभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् ।गोयुते गोयुते चैव न्यवसत्पुरुषर्षभः ॥ १९ ॥

Segmented

द्वैपायन-अभ्यनुज्ञातः पुरस्कृत्य पुरोहितम् गोयुते गोयुते च एव न्यवसत् पुरुष-ऋषभः

Analysis

Word Lemma Parse
द्वैपायन द्वैपायन pos=n,comp=y
अभ्यनुज्ञातः अभ्यनुज्ञा pos=va,g=m,c=1,n=s,f=part
पुरस्कृत्य पुरस्कृ pos=vi
पुरोहितम् पुरोहित pos=n,g=m,c=2,n=s
गोयुते गोयुत pos=n,g=n,c=7,n=s
गोयुते गोयुत pos=n,g=n,c=7,n=s
pos=i
एव एव pos=i
न्यवसत् निवस् pos=v,p=3,n=s,l=lan
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s