Original

एतेष्वाधाय तद्द्रव्यं पुनरभ्यर्च्य पाण्डवः ।महादेवं प्रति ययौ पुरं नागाह्वयं प्रति ॥ १८ ॥

Segmented

एतेषु आधाय तद् द्रव्यम् पुनः अभ्यर्च्य पाण्डवः महादेवम् प्रति ययौ पुरम् नागाह्वयम् प्रति

Analysis

Word Lemma Parse
एतेषु एतद् pos=n,g=m,c=7,n=p
आधाय आधा pos=vi
तद् तद् pos=n,g=n,c=2,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
पुनः पुनर् pos=i
अभ्यर्च्य अभ्यर्च् pos=vi
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
महादेवम् महादेव pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
ययौ या pos=v,p=3,n=s,l=lit
पुरम् पुर pos=n,g=n,c=2,n=s
नागाह्वयम् नागाह्वय pos=n,g=n,c=2,n=s
प्रति प्रति pos=i