Original

वारणाश्च महाराज सहस्रशतसंमिताः ।शकटानि रथाश्चैव तावदेव करेणवः ।खराणां पुरुषाणां च परिसंख्या न विद्यते ॥ १६ ॥

Segmented

वारणाः च महा-राज सहस्र-शत-संमिताः शकटानि रथाः च एव तावद् एव करेणवः खराणाम् पुरुषाणाम् च परिसंख्या न विद्यते

Analysis

Word Lemma Parse
वारणाः वारण pos=n,g=m,c=1,n=p
pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
सहस्र सहस्र pos=n,comp=y
शत शत pos=n,comp=y
संमिताः संमा pos=va,g=m,c=1,n=p,f=part
शकटानि शकट pos=n,g=n,c=1,n=p
रथाः रथ pos=n,g=m,c=1,n=p
pos=i
एव एव pos=i
तावद् तावत् pos=i
एव एव pos=i
करेणवः करेणु pos=n,g=f,c=1,n=p
खराणाम् खर pos=n,g=m,c=6,n=p
पुरुषाणाम् पुरुष pos=n,g=m,c=6,n=p
pos=i
परिसंख्या परिसंख्या pos=n,g=f,c=1,n=s
pos=i
विद्यते विद् pos=v,p=3,n=s,l=lat