Original

वाहनं पाण्डुपुत्रस्य तत्रासीत्तु विशां पते ।षष्टिरुष्ट्रसहस्राणि शतानि द्विगुणा हयाः ॥ १५ ॥

Segmented

वाहनम् पाण्डु-पुत्रस्य तत्र आसीत् तु विशाम् पते षष्टिः उष्ट्र-सहस्राणि शतानि द्विगुणा हयाः

Analysis

Word Lemma Parse
वाहनम् वाहन pos=n,g=n,c=1,n=s
पाण्डु पाण्डु pos=n,comp=y
पुत्रस्य पुत्र pos=n,g=m,c=6,n=s
तत्र तत्र pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
तु तु pos=i
विशाम् विश् pos=n,g=f,c=6,n=p
पते पति pos=n,g=m,c=8,n=s
षष्टिः षष्टि pos=n,g=f,c=1,n=s
उष्ट्र उष्ट्र pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=1,n=p
शतानि शत pos=n,g=n,c=1,n=p
द्विगुणा द्विगुण pos=a,g=m,c=1,n=p
हयाः हय pos=n,g=m,c=1,n=p