Original

तेषां लक्षणमप्यासीन्महान्करपुटस्तथा ।त्रिलक्षं भाजनं राजंस्तुलार्धमभवन्नृप ॥ १४ ॥

Segmented

तेषाम् लक्षणम् अपि आसीत् महान् कर-पुटः तथा त्रि-लक्षम् भाजनम् राजन् तुला-अर्धम् अभवत् नृप

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
लक्षणम् लक्षण pos=n,g=n,c=1,n=s
अपि अपि pos=i
आसीत् अस् pos=v,p=3,n=s,l=lan
महान् महत् pos=a,g=m,c=1,n=s
कर कर pos=n,comp=y
पुटः पुट pos=n,g=m,c=1,n=s
तथा तथा pos=i
त्रि त्रि pos=n,comp=y
लक्षम् लक्ष pos=n,g=n,c=1,n=s
भाजनम् भाजन pos=n,g=n,c=1,n=s
राजन् राजन् pos=n,g=m,c=8,n=s
तुला तुला pos=n,comp=y
अर्धम् अर्ध pos=n,g=n,c=1,n=s
अभवत् भू pos=v,p=3,n=s,l=lan
नृप नृप pos=n,g=m,c=8,n=s