Original

ततः पात्र्यः सकरकाः साश्मन्तकमनोरमाः ।भृङ्गाराणि कटाहानि कलशान्वर्धमानकान् ॥ १२ ॥

Segmented

ततः पात्र्यः स करकाः स अश्मन्तक-मनोरमाः भृङ्गाराणि कटाहानि कलशान् वर्धमानकान्

Analysis

Word Lemma Parse
ततः ततस् pos=i
पात्र्यः पात्री pos=n,g=f,c=2,n=p
pos=i
करकाः करक pos=n,g=f,c=2,n=p
pos=i
अश्मन्तक अश्मन्तक pos=n,comp=y
मनोरमाः मनोरम pos=a,g=f,c=2,n=p
भृङ्गाराणि भृङ्गार pos=n,g=n,c=2,n=p
कटाहानि कटाह pos=n,g=n,c=2,n=p
कलशान् कलश pos=n,g=m,c=2,n=p
वर्धमानकान् वर्धमानक pos=n,g=m,c=2,n=p