Original

तेषां पुण्याहघोषेण तेजसा समवस्थितः ।प्रीतिमान्स कुरुश्रेष्ठः खानयामास तं निधिम् ॥ ११ ॥

Segmented

तेषाम् पुण्य-अह-घोषेण तेजसा समवस्थितः प्रीतिमान् स कुरुश्रेष्ठः खानयामास तम् निधिम्

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
पुण्य पुण्य pos=a,comp=y
अह अह pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
तेजसा तेजस् pos=n,g=n,c=3,n=s
समवस्थितः समवस्था pos=va,g=m,c=1,n=s,f=part
प्रीतिमान् प्रीतिमत् pos=a,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
कुरुश्रेष्ठः कुरुश्रेष्ठ pos=n,g=m,c=1,n=s
खानयामास खानय् pos=v,p=3,n=s,l=lit
तम् तद् pos=n,g=m,c=2,n=s
निधिम् निधि pos=n,g=m,c=2,n=s