Original

शङ्खादींश्च निधीन्सर्वान्निधिपालांश्च सर्वशः ।अर्चयित्वा द्विजाग्र्यान्स स्वस्ति वाच्य च वीर्यवान् ॥ १० ॥

Segmented

शङ्ख-आदीन् च निधीन् सर्वान् निधि-पालान् च सर्वशः अर्चयित्वा द्विजाग्र्यान् स स्वस्ति वाच्य च वीर्यवान्

Analysis

Word Lemma Parse
शङ्ख शङ्ख pos=n,comp=y
आदीन् आदि pos=n,g=m,c=2,n=p
pos=i
निधीन् निधि pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
निधि निधि pos=n,comp=y
पालान् पाल pos=n,g=m,c=2,n=p
pos=i
सर्वशः सर्वशस् pos=i
अर्चयित्वा अर्चय् pos=vi
द्विजाग्र्यान् द्विजाग्र्य pos=n,g=m,c=2,n=p
तद् pos=n,g=m,c=1,n=s
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वाच्य वाचय् pos=vi
pos=i
वीर्यवान् वीर्यवत् pos=a,g=m,c=1,n=s