Original

प्राङ्निवेशात्तु राजानं ब्राह्मणाः सपुरोधसः ।कृत्वा शान्तिं यथान्यायं सर्वतः पर्यवारयन् ॥ ९ ॥

Segmented

प्राङ् निवेशात् तु राजानम् ब्राह्मणाः स पुरोधस् कृत्वा शान्तिम् यथान्यायम् सर्वतः पर्यवारयन्

Analysis

Word Lemma Parse
प्राङ् प्राक् pos=i
निवेशात् निवेश pos=n,g=m,c=5,n=s
तु तु pos=i
राजानम् राजन् pos=n,g=m,c=2,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
पुरोधस् पुरोधस् pos=n,g=m,c=1,n=p
कृत्वा कृ pos=vi
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
यथान्यायम् यथान्यायम् pos=i
सर्वतः सर्वतस् pos=i
पर्यवारयन् परिवारय् pos=v,p=3,n=p,l=lan