Original

स सरांसि नदीश्चैव वनान्युपवनानि च ।अत्यक्रामन्महाराजो गिरिं चैवान्वपद्यत ॥ ६ ॥

Segmented

स सरांसि नदीः च एव वनानि उपवनानि च अत्यक्रामत् महा-राजः गिरिम् च एव अन्वपद्यत

Analysis

Word Lemma Parse
तद् pos=n,g=m,c=1,n=s
सरांसि सरस् pos=n,g=n,c=2,n=p
नदीः नदी pos=n,g=f,c=2,n=p
pos=i
एव एव pos=i
वनानि वन pos=n,g=n,c=2,n=p
उपवनानि उपवन pos=n,g=n,c=2,n=p
pos=i
अत्यक्रामत् अतिक्रम् pos=v,p=3,n=s,l=lan
महा महत् pos=a,comp=y
राजः राज pos=n,g=m,c=1,n=s
गिरिम् गिरि pos=n,g=m,c=2,n=s
pos=i
एव एव pos=i
अन्वपद्यत अनुपद् pos=v,p=3,n=s,l=lan