Original

तथैव सैनिका राजन्राजानमनुयान्ति ये ।तेषां हलहलाशब्दो दिवं स्तब्ध्वा व्यतिष्ठत ॥ ५ ॥

Segmented

तथा एव सैनिका राजन् राजानम् अनुयान्ति ये तेषाम् हलहला शब्दः दिवम् स्तब्ध्वा व्यतिष्ठत

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
सैनिका सैनिक pos=n,g=m,c=1,n=p
राजन् राजन् pos=n,g=m,c=8,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अनुयान्ति अनुया pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
तेषाम् तद् pos=n,g=m,c=6,n=p
हलहला हलहला pos=i
शब्दः शब्द pos=n,g=m,c=1,n=s
दिवम् दिव् pos=n,g=,c=2,n=s
स्तब्ध्वा स्तम्भ् pos=vi
व्यतिष्ठत विष्ठा pos=v,p=3,n=s,l=lan