Original

जयाशिषः प्रहृष्टानां नराणां पथि पाण्डवः ।प्रत्यगृह्णाद्यथान्यायं यथावत्पुरुषर्षभः ॥ ४ ॥

Segmented

जय-आशिषः प्रहृष्टानाम् नराणाम् पथि पाण्डवः प्रत्यगृह्णाद् यथान्यायम् यथावत् पुरुष-ऋषभः

Analysis

Word Lemma Parse
जय जय pos=n,comp=y
आशिषः आशिस् pos=n,g=f,c=2,n=p
प्रहृष्टानाम् प्रहृष् pos=va,g=m,c=6,n=p,f=part
नराणाम् नर pos=n,g=m,c=6,n=p
पथि पथिन् pos=n,g=,c=7,n=s
पाण्डवः पाण्डव pos=n,g=m,c=1,n=s
प्रत्यगृह्णाद् प्रतिग्रह् pos=v,p=3,n=s,l=lan
यथान्यायम् यथान्यायम् pos=i
यथावत् यथावत् pos=i
पुरुष पुरुष pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s