Original

पाण्डुरेणातपत्रेण ध्रियमाणेन मूर्धनि ।बभौ युधिष्ठिरस्तत्र पौर्णमास्यामिवोडुराट् ॥ ३ ॥

Segmented

पाण्डुरेण आतपत्रेण ध्रियमाणेन मूर्धनि बभौ युधिष्ठिरः तत्र पौर्णमास्याम् इव उडुराज्

Analysis

Word Lemma Parse
पाण्डुरेण पाण्डुर pos=a,g=n,c=3,n=s
आतपत्रेण आतपत्र pos=n,g=n,c=3,n=s
ध्रियमाणेन धृ pos=va,g=n,c=3,n=s,f=part
मूर्धनि मूर्धन् pos=n,g=m,c=7,n=s
बभौ भा pos=v,p=3,n=s,l=lit
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
तत्र तत्र pos=i
पौर्णमास्याम् पौर्णमासी pos=n,g=f,c=7,n=s
इव इव pos=i
उडुराज् उडुराज् pos=n,g=m,c=1,n=s