Original

संस्तूयमानाः स्तुतिभिः सूतमागधबन्दिभिः ।स्वेन सैन्येन संवीता यथादित्याः स्वरश्मिभिः ॥ २ ॥

Segmented

संस्तूयमानाः स्तुतिभिः सूत-मागध-बन्दिभिः स्वेन सैन्येन संवीता यथा आदित्यासः स्व-रश्मिभिः

Analysis

Word Lemma Parse
संस्तूयमानाः संस्तु pos=va,g=m,c=1,n=p,f=part
स्तुतिभिः स्तुति pos=n,g=f,c=3,n=p
सूत सूत pos=n,comp=y
मागध मागध pos=n,comp=y
बन्दिभिः बन्दिन् pos=n,g=m,c=3,n=p
स्वेन स्व pos=a,g=n,c=3,n=s
सैन्येन सैन्य pos=n,g=n,c=3,n=s
संवीता संव्ये pos=va,g=m,c=1,n=p,f=part
यथा यथा pos=i
आदित्यासः आदित्य pos=n,g=m,c=1,n=p
स्व स्व pos=a,comp=y
रश्मिभिः रश्मि pos=n,g=m,c=3,n=p