Original

ततो निशा सा व्यगमन्महात्मनां संशृण्वतां विप्रसमीरिता गिरः ।ततः प्रभाते विमले द्विजर्षभा वचोऽब्रुवन्धर्मसुतं नराधिपम् ॥ १७ ॥

Segmented

ततो निशा सा व्यगमत् महात्मनाम् संशृण्वताम् विप्र-समीरिताः गिरः ततः प्रभाते विमले द्विजर्षभा वचो ऽब्रुवन् धर्मसुतम् नराधिपम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
निशा निशा pos=n,g=f,c=1,n=s
सा तद् pos=n,g=f,c=1,n=s
व्यगमत् विगम् pos=v,p=3,n=s,l=lun
महात्मनाम् महात्मन् pos=a,g=m,c=6,n=p
संशृण्वताम् संश्रु pos=va,g=m,c=6,n=p,f=part
विप्र विप्र pos=n,comp=y
समीरिताः समीरय् pos=va,g=f,c=2,n=p,f=part
गिरः गिर् pos=n,g=f,c=2,n=p
ततः ततस् pos=i
प्रभाते प्रभात pos=n,g=n,c=7,n=s
विमले विमल pos=a,g=n,c=7,n=s
द्विजर्षभा द्विजर्षभ pos=n,g=m,c=1,n=p
वचो वचस् pos=n,g=n,c=2,n=s
ऽब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
धर्मसुतम् धर्मसुत pos=n,g=m,c=2,n=s
नराधिपम् नराधिप pos=n,g=m,c=2,n=s