Original

श्रुत्वा तु तेषां द्विजसत्तमानां कृतोपवासा रजनीं नरेन्द्राः ।ऊषुः प्रतीताः कुशसंस्तरेषु यथाध्वरेषु ज्वलिता हव्यवाहाः ॥ १६ ॥

Segmented

श्रुत्वा तु तेषाम् द्विजसत्तमानाम् कृत-उपवासाः रजनीम् नरेन्द्राः ऊषुः प्रतीताः कुश-संस्तरेषु यथा अध्वरेषु ज्वलिता हव्यवाहाः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
तु तु pos=i
तेषाम् तद् pos=n,g=m,c=6,n=p
द्विजसत्तमानाम् द्विजसत्तम pos=n,g=m,c=6,n=p
कृत कृ pos=va,comp=y,f=part
उपवासाः उपवास pos=n,g=m,c=1,n=p
रजनीम् रजनी pos=n,g=f,c=2,n=s
नरेन्द्राः नरेन्द्र pos=n,g=m,c=1,n=p
ऊषुः वस् pos=v,p=3,n=p,l=lit
प्रतीताः प्रती pos=va,g=m,c=1,n=p,f=part
कुश कुश pos=n,comp=y
संस्तरेषु संस्तर pos=n,g=m,c=7,n=p
यथा यथा pos=i
अध्वरेषु अध्वर pos=n,g=m,c=7,n=p
ज्वलिता ज्वल् pos=va,g=m,c=1,n=p,f=part
हव्यवाहाः हव्यवाह pos=n,g=m,c=1,n=p