Original

अद्यैव नक्षत्रमहश्च पुण्यं यतामहे श्रेष्ठतमं क्रियासु ।अम्भोभिरद्येह वसाम राजन्नुपोष्यतां चापि भवद्भिरद्य ॥ १५ ॥

Segmented

अद्य एव नक्षत्रम् अहः च पुण्यम् यतामहे श्रेष्ठतमम् क्रियासु अम्भोभिः अद्य इह वसाम राजन्न् उपोष्यताम् च अपि भवद्भिः अद्य

Analysis

Word Lemma Parse
अद्य अद्य pos=i
एव एव pos=i
नक्षत्रम् नक्षत्र pos=n,g=n,c=1,n=s
अहः अहर् pos=n,g=n,c=1,n=s
pos=i
पुण्यम् पुण्य pos=a,g=n,c=1,n=s
यतामहे यत् pos=v,p=1,n=p,l=lat
श्रेष्ठतमम् श्रेष्ठतम pos=a,g=n,c=2,n=s
क्रियासु क्रिया pos=n,g=f,c=7,n=p
अम्भोभिः अम्भस् pos=n,g=n,c=3,n=p
अद्य अद्य pos=i
इह इह pos=i
वसाम वस् pos=v,p=1,n=p,l=lot
राजन्न् राजन् pos=n,g=m,c=8,n=s
उपोष्यताम् उपवस् pos=v,p=3,n=s,l=lot
pos=i
अपि अपि pos=i
भवद्भिः भवत् pos=a,g=m,c=3,n=p
अद्य अद्य pos=i