Original

श्रुत्वैतद्वचनं राज्ञो ब्राह्मणाः सपुरोधसः ।इदमूचुर्वचो हृष्टा धर्मराजप्रियेप्सवः ॥ १४ ॥

Segmented

श्रुत्वा एतत् वचनम् राज्ञो ब्राह्मणाः स पुरोधस् इदम् ऊचुः वचो हृष्टा धर्मराज-प्रिय-ईप्सवः

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एतत् एतद् pos=n,g=n,c=2,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
राज्ञो राजन् pos=n,g=m,c=6,n=s
ब्राह्मणाः ब्राह्मण pos=n,g=m,c=1,n=p
pos=i
पुरोधस् पुरोधस् pos=n,g=m,c=1,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
ऊचुः वच् pos=v,p=3,n=p,l=lit
वचो वचस् pos=n,g=n,c=2,n=s
हृष्टा हृष् pos=va,g=m,c=1,n=p,f=part
धर्मराज धर्मराज pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
ईप्सवः ईप्सु pos=a,g=m,c=1,n=p