Original

न नः कालात्ययो वै स्यादिहैव परिलम्बताम् ।इति निश्चित्य विप्रेन्द्राः क्रियतां यदनन्तरम् ॥ १३ ॥

Segmented

न नः काल-अत्ययः वै स्याद् इह एव परिलम्बताम् इति निश्चित्य विप्र-इन्द्राः क्रियताम् यद् अनन्तरम्

Analysis

Word Lemma Parse
pos=i
नः मद् pos=n,g=,c=6,n=p
काल काल pos=n,comp=y
अत्ययः अत्यय pos=n,g=m,c=1,n=s
वै वै pos=i
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
इह इह pos=i
एव एव pos=i
परिलम्बताम् परिलम्ब् pos=va,g=m,c=6,n=p,f=part
इति इति pos=i
निश्चित्य निश्चि pos=vi
विप्र विप्र pos=n,comp=y
इन्द्राः इन्द्र pos=n,g=m,c=8,n=p
क्रियताम् कृ pos=v,p=3,n=s,l=lot
यद् यद् pos=n,g=n,c=1,n=s
अनन्तरम् अनन्तरम् pos=i