Original

मत्तानां वारणेन्द्राणां निवेशं च यथाविधि ।कारयित्वा स राजेन्द्रो ब्राह्मणानिदमब्रवीत् ॥ ११ ॥

Segmented

मत्तानाम् वारण-इन्द्राणाम् निवेशम् च यथाविधि कारयित्वा स राज-इन्द्रः ब्राह्मणान् इदम् अब्रवीत्

Analysis

Word Lemma Parse
मत्तानाम् मद् pos=va,g=m,c=6,n=p,f=part
वारण वारण pos=n,comp=y
इन्द्राणाम् इन्द्र pos=n,g=m,c=6,n=p
निवेशम् निवेश pos=n,g=m,c=2,n=s
pos=i
यथाविधि यथाविधि pos=i
कारयित्वा कारय् pos=vi
तद् pos=n,g=m,c=1,n=s
राज राजन् pos=n,comp=y
इन्द्रः इन्द्र pos=n,g=m,c=1,n=s
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
इदम् इदम् pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan