Original

कृत्वा च मध्ये राजानममात्यांश्च यथाविधि ।षट्पथं नवसंस्थानं निवेशं चक्रिरे द्विजाः ॥ १० ॥

Segmented

कृत्वा च मध्ये राजानम् अमात्यान् च यथाविधि षः-पथम् नव-संस्थानम् निवेशम् चक्रिरे द्विजाः

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
pos=i
मध्ये मध्य pos=n,g=n,c=7,n=s
राजानम् राजन् pos=n,g=m,c=2,n=s
अमात्यान् अमात्य pos=n,g=m,c=2,n=p
pos=i
यथाविधि यथाविधि pos=i
षः षष् pos=n,comp=y
पथम् पथ pos=n,g=m,c=2,n=s
नव नवन् pos=n,comp=y
संस्थानम् संस्थान pos=n,g=m,c=2,n=s
निवेशम् निवेश pos=n,g=m,c=2,n=s
चक्रिरे कृ pos=v,p=3,n=p,l=lit
द्विजाः द्विज pos=n,g=m,c=1,n=p