Original

वैशंपायन उवाच ।ततस्ते प्रययुर्हृष्टाः प्रहृष्टनरवाहनाः ।रथघोषेण महता पूरयन्तो वसुंधराम् ॥ १ ॥

Segmented

वैशंपायन उवाच ततस् ते प्रययुः हृष्टाः प्रहृः-नर-वाहनाः रथ-घोषेण महता पूरयन्तो वसुंधराम्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
ततस् ततस् pos=i
ते तद् pos=n,g=m,c=1,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
हृष्टाः हृष् pos=va,g=m,c=1,n=p,f=part
प्रहृः प्रहृष् pos=va,comp=y,f=part
नर नर pos=n,comp=y
वाहनाः वाहन pos=n,g=m,c=1,n=p
रथ रथ pos=n,comp=y
घोषेण घोष pos=n,g=m,c=3,n=s
महता महत् pos=a,g=m,c=3,n=s
पूरयन्तो पूरय् pos=va,g=m,c=1,n=p,f=part
वसुंधराम् वसुंधरा pos=n,g=f,c=2,n=s