Original

इयं हि वसुधा सर्वा क्षीणरत्ना कुरूद्वहाः ।तच्चाचष्ट बहु व्यासो मरुत्तस्य धनं नृपाः ॥ ८ ॥

Segmented

इयम् हि वसुधा सर्वा क्षीण-रत्ना कुरु-उद्वहाः तत् च आचष्ट बहु व्यासो मरुत्तस्य धनम् नृपाः

Analysis

Word Lemma Parse
इयम् इदम् pos=n,g=f,c=1,n=s
हि हि pos=i
वसुधा वसुधा pos=n,g=f,c=1,n=s
सर्वा सर्व pos=n,g=f,c=1,n=s
क्षीण क्षि pos=va,comp=y,f=part
रत्ना रत्न pos=n,g=f,c=1,n=s
कुरु कुरु pos=n,comp=y
उद्वहाः उद्वह pos=n,g=m,c=8,n=p
तत् तद् pos=n,g=n,c=2,n=s
pos=i
आचष्ट आचक्ष् pos=v,p=3,n=s,l=lan
बहु बहु pos=a,g=n,c=2,n=s
व्यासो व्यास pos=n,g=m,c=1,n=s
मरुत्तस्य मरुत्त pos=n,g=m,c=6,n=s
धनम् धन pos=n,g=n,c=2,n=s
नृपाः नृप pos=n,g=m,c=8,n=p