Original

आयत्यां च तदात्वे च सर्वेषां तद्धि नो हितम् ।अनुबन्धे च कल्याणं यद्वचो ब्रह्मवादिनः ॥ ७ ॥

Segmented

आयत्याम् च तदात्वे च सर्वेषाम् तत् हि नो हितम् अनुबन्धे च कल्याणम् यद् वचो ब्रह्म-वादिन्

Analysis

Word Lemma Parse
आयत्याम् आयति pos=n,g=f,c=7,n=s
pos=i
तदात्वे तदात्व pos=n,g=n,c=7,n=s
pos=i
सर्वेषाम् सर्व pos=n,g=m,c=6,n=p
तत् तद् pos=n,g=n,c=1,n=s
हि हि pos=i
नो मद् pos=n,g=,c=6,n=p
हितम् हित pos=a,g=n,c=1,n=s
अनुबन्धे अनुबन्ध pos=n,g=m,c=7,n=s
pos=i
कल्याणम् कल्याण pos=a,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
वचो वचस् pos=n,g=n,c=1,n=s
ब्रह्म ब्रह्मन् pos=n,comp=y
वादिन् वादिन् pos=a,g=m,c=8,n=p