Original

भीष्मेण च महाप्राज्ञ गोविन्देन च धीमता ।संस्मृत्य तदहं सम्यक्कर्तुमिच्छामि पाण्डवाः ॥ ६ ॥

Segmented

भीष्मेण च महा-प्राज्ञैः गोविन्देन च धीमता संस्मृत्य तद् अहम् सम्यक् कर्तुम् इच्छामि पाण्डवाः

Analysis

Word Lemma Parse
भीष्मेण भीष्म pos=n,g=m,c=3,n=s
pos=i
महा महत् pos=a,comp=y
प्राज्ञैः प्राज्ञ pos=a,g=m,c=8,n=s
गोविन्देन गोविन्द pos=n,g=m,c=3,n=s
pos=i
धीमता धीमत् pos=a,g=m,c=3,n=s
संस्मृत्य संस्मृ pos=vi
तद् तद् pos=n,g=n,c=2,n=s
अहम् मद् pos=n,g=,c=1,n=s
सम्यक् सम्यक् pos=i
कर्तुम् कृ pos=vi
इच्छामि इष् pos=v,p=1,n=s,l=lat
पाण्डवाः पाण्डव pos=n,g=m,c=8,n=p