Original

तपोवृद्धेन महता सुहृदां भूतिमिच्छता ।गुरुणा धर्मशीलेन व्यासेनाद्भुतकर्मणा ॥ ५ ॥

Segmented

तपः-वृद्धेन महता सुहृदाम् भूतिम् इच्छता गुरुणा धर्म-शीलेन व्यासेन अद्भुत-कर्मना

Analysis

Word Lemma Parse
तपः तपस् pos=n,comp=y
वृद्धेन वृध् pos=va,g=m,c=3,n=s,f=part
महता महत् pos=a,g=m,c=3,n=s
सुहृदाम् सुहृद् pos=n,g=m,c=6,n=p
भूतिम् भूति pos=n,g=f,c=2,n=s
इच्छता इष् pos=va,g=m,c=3,n=s,f=part
गुरुणा गुरु pos=n,g=m,c=3,n=s
धर्म धर्म pos=n,comp=y
शीलेन शील pos=n,g=m,c=3,n=s
व्यासेन व्यास pos=n,g=m,c=3,n=s
अद्भुत अद्भुत pos=a,comp=y
कर्मना कर्मन् pos=n,g=m,c=3,n=s