Original

वैशंपायन उवाच ।श्रुत्वा द्वैपायनवचो धर्मराजो युधिष्ठिरः ।भ्रातॄन्सर्वान्समानाय्य काले वचनमब्रवीत् ।अर्जुनं भीमसेनं च माद्रीपुत्रौ यमावपि ॥ ३ ॥

Segmented

वैशंपायन उवाच श्रुत्वा द्वैपायन-वचः धर्मराजो युधिष्ठिरः भ्रातॄन् सर्वान् समानाय्य काले वचनम् अब्रवीत् अर्जुनम् भीमसेनम् च माद्री-पुत्रौ यमौ अपि

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
श्रुत्वा श्रु pos=vi
द्वैपायन द्वैपायन pos=n,comp=y
वचः वचस् pos=n,g=n,c=2,n=s
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
युधिष्ठिरः युधिष्ठिर pos=n,g=m,c=1,n=s
भ्रातॄन् भ्रातृ pos=n,g=m,c=2,n=p
सर्वान् सर्व pos=n,g=m,c=2,n=p
समानाय्य समानायय् pos=vi
काले काल pos=n,g=m,c=7,n=s
वचनम् वचन pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
अर्जुनम् अर्जुन pos=n,g=m,c=2,n=s
भीमसेनम् भीमसेन pos=n,g=m,c=2,n=s
pos=i
माद्री माद्री pos=n,comp=y
पुत्रौ पुत्र pos=n,g=m,c=2,n=d
यमौ यम pos=n,g=m,c=2,n=d
अपि अपि pos=i