Original

समनुज्ञाप्य राजानं पुत्रशोकसमाहतम् ।धृतराष्ट्रं सभार्यं वै पृथां पृथुललोचनाम् ॥ २२ ॥

Segmented

समनुज्ञाप्य राजानम् पुत्र-शोक-समाहतम् धृतराष्ट्रम् स भार्यम् वै पृथाम् पृथुल-लोचनाम्

Analysis

Word Lemma Parse
समनुज्ञाप्य समनुज्ञापय् pos=vi
राजानम् राजन् pos=n,g=m,c=2,n=s
पुत्र पुत्र pos=n,comp=y
शोक शोक pos=n,comp=y
समाहतम् समाहन् pos=va,g=m,c=2,n=s,f=part
धृतराष्ट्रम् धृतराष्ट्र pos=n,g=m,c=2,n=s
pos=i
भार्यम् भार्या pos=n,g=m,c=2,n=s
वै वै pos=i
पृथाम् पृथा pos=n,g=f,c=2,n=s
पृथुल पृथुल pos=a,comp=y
लोचनाम् लोचन pos=n,g=f,c=2,n=s