Original

ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च ।ब्राह्मणानग्निसहितान्प्रययुः पाण्डुनन्दनाः ॥ २१ ॥

Segmented

ततः प्रदक्षिणीकृत्य शिरोभिः प्रणिपत्य च ब्राह्मणान् अग्नि-सहितान् प्रययुः पाण्डु-नन्दनाः

Analysis

Word Lemma Parse
ततः ततस् pos=i
प्रदक्षिणीकृत्य प्रदक्षिणीकृ pos=vi
शिरोभिः शिरस् pos=n,g=n,c=3,n=p
प्रणिपत्य प्रणिपत् pos=vi
pos=i
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
अग्नि अग्नि pos=n,comp=y
सहितान् सहित pos=a,g=m,c=2,n=p
प्रययुः प्रया pos=v,p=3,n=p,l=lit
पाण्डु पाण्डु pos=n,comp=y
नन्दनाः नन्दन pos=n,g=m,c=1,n=p