Original

तेषां प्रयास्यतां तत्र मङ्गलानि शुभान्यथ ।प्राहुः प्रहृष्टमनसो द्विजाग्र्या नागराश्च ते ॥ २० ॥

Segmented

तेषाम् प्रयास्यताम् तत्र मङ्गलानि शुभानि अथ प्राहुः प्रहृः-मनसः द्विजाग्र्या नागराः च ते

Analysis

Word Lemma Parse
तेषाम् तद् pos=n,g=m,c=6,n=p
प्रयास्यताम् प्रया pos=va,g=m,c=6,n=p,f=part
तत्र तत्र pos=i
मङ्गलानि मङ्गल pos=n,g=n,c=2,n=p
शुभानि शुभ pos=a,g=n,c=2,n=p
अथ अथ pos=i
प्राहुः प्राह् pos=v,p=3,n=p,l=lit
प्रहृः प्रहृष् pos=va,comp=y,f=part
मनसः मनस् pos=n,g=m,c=1,n=p
द्विजाग्र्या द्विजाग्र्य pos=n,g=m,c=1,n=p
नागराः नागर pos=n,g=m,c=1,n=p
pos=i
ते तद् pos=n,g=m,c=1,n=p