Original

ततो ययुः पाण्डुसुता ब्राह्मणान्स्वस्ति वाच्य च ।अर्चयित्वा सुरश्रेष्ठं पूर्वमेव महेश्वरम् ॥ १८ ॥

Segmented

ततो ययुः पाण्डु-सुताः ब्राह्मणान् स्वस्ति वाच्य च अर्चयित्वा सुरश्रेष्ठम् पूर्वम् एव महेश्वरम्

Analysis

Word Lemma Parse
ततो ततस् pos=i
ययुः या pos=v,p=3,n=p,l=lit
पाण्डु पाण्डु pos=n,comp=y
सुताः सुत pos=n,g=m,c=1,n=p
ब्राह्मणान् ब्राह्मण pos=n,g=m,c=2,n=p
स्वस्ति स्वस्ति pos=n,g=n,c=2,n=s
वाच्य वाचय् pos=vi
pos=i
अर्चयित्वा अर्चय् pos=vi
सुरश्रेष्ठम् सुरश्रेष्ठ pos=n,g=m,c=2,n=s
पूर्वम् पूर्वम् pos=i
एव एव pos=i
महेश्वरम् महेश्वर pos=n,g=m,c=2,n=s