Original

कृत्वा तु पाण्डवाः सर्वे रत्नाहरणनिश्चयम् ।सेनामाज्ञापयामासुर्नक्षत्रेऽहनि च ध्रुवे ॥ १७ ॥

Segmented

कृत्वा तु पाण्डवाः सर्वे रत्न-आहरण-निश्चयम् सेनाम् आज्ञापयामासुः नक्षत्रे ऽहनि च ध्रुवे

Analysis

Word Lemma Parse
कृत्वा कृ pos=vi
तु तु pos=i
पाण्डवाः पाण्डव pos=n,g=m,c=1,n=p
सर्वे सर्व pos=n,g=m,c=1,n=p
रत्न रत्न pos=n,comp=y
आहरण आहरण pos=n,comp=y
निश्चयम् निश्चय pos=n,g=m,c=2,n=s
सेनाम् सेना pos=n,g=f,c=2,n=s
आज्ञापयामासुः आज्ञापय् pos=v,p=3,n=p,l=lit
नक्षत्रे नक्षत्र pos=n,g=n,c=7,n=s
ऽहनि अहर् pos=n,g=n,c=7,n=s
pos=i
ध्रुवे ध्रुव pos=a,g=n,c=7,n=s