Original

श्रुत्वैवं वदतस्तस्य वाक्यं भीमस्य भारत ।प्रीतो धर्मात्मजो राजा बभूवातीव भारत ।अर्जुनप्रमुखाश्चापि तथेत्येवाब्रुवन्मुदा ॥ १६ ॥

Segmented

श्रुत्वा एवम् वदतः तस्य वाक्यम् भीमस्य भारत प्रीतो धर्मात्मजो राजा बभूव अतीव भारत अर्जुन-प्रमुखाः च अपि तथा इति एव ब्रुवन् मुदा

Analysis

Word Lemma Parse
श्रुत्वा श्रु pos=vi
एवम् एवम् pos=i
वदतः वद् pos=va,g=m,c=6,n=s,f=part
तस्य तद् pos=n,g=m,c=6,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
भीमस्य भीम pos=n,g=m,c=6,n=s
भारत भारत pos=n,g=m,c=8,n=s
प्रीतो प्री pos=va,g=m,c=1,n=s,f=part
धर्मात्मजो धर्मात्मज pos=n,g=m,c=1,n=s
राजा राजन् pos=n,g=m,c=1,n=s
बभूव भू pos=v,p=3,n=s,l=lit
अतीव अतीव pos=i
भारत भारत pos=n,g=m,c=8,n=s
अर्जुन अर्जुन pos=n,comp=y
प्रमुखाः प्रमुख pos=a,g=m,c=1,n=p
pos=i
अपि अपि pos=i
तथा तथा pos=i
इति इति pos=i
एव एव pos=i
ब्रुवन् ब्रू pos=v,p=3,n=p,l=lan
मुदा मुद् pos=n,g=f,c=3,n=s