Original

रक्षन्ते ये च तद्द्रव्यं किंकरा रौद्रदर्शनाः ।ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे ॥ १५ ॥

Segmented

रक्षन्ते ये च तद् द्रव्यम् किंकरा रौद्र-दर्शनाः ते च वश्या भविष्यन्ति प्रसन्ने वृषभध्वजे

Analysis

Word Lemma Parse
रक्षन्ते रक्ष् pos=v,p=3,n=p,l=lat
ये यद् pos=n,g=m,c=1,n=p
pos=i
तद् तद् pos=n,g=n,c=2,n=s
द्रव्यम् द्रव्य pos=n,g=n,c=2,n=s
किंकरा किंकर pos=n,g=m,c=1,n=p
रौद्र रौद्र pos=a,comp=y
दर्शनाः दर्शन pos=n,g=m,c=1,n=p
ते तद् pos=n,g=m,c=1,n=p
pos=i
वश्या वश्य pos=a,g=m,c=1,n=p
भविष्यन्ति भू pos=v,p=3,n=p,l=lrt
प्रसन्ने प्रसद् pos=va,g=m,c=7,n=s,f=part
वृषभध्वजे वृषभध्वज pos=n,g=m,c=7,n=s