Original

तं विभुं देवदेवेशं तस्यैवानुचरांश्च तान् ।प्रसाद्यार्थमवाप्स्यामो नूनं वाग्बुद्धिकर्मभिः ॥ १४ ॥

Segmented

तम् विभुम् देवदेवेशम् तस्य एव अनुचरान् च तान् प्रसाद्य अर्थम् अवाप्स्यामो नूनम् वाच्-बुद्धि-कर्मभिः

Analysis

Word Lemma Parse
तम् तद् pos=n,g=m,c=2,n=s
विभुम् विभु pos=a,g=m,c=2,n=s
देवदेवेशम् देवदेवेश pos=n,g=m,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
एव एव pos=i
अनुचरान् अनुचर pos=n,g=m,c=2,n=p
pos=i
तान् तद् pos=n,g=m,c=2,n=p
प्रसाद्य प्रसादय् pos=vi
अर्थम् अर्थ pos=n,g=m,c=2,n=s
अवाप्स्यामो अवाप् pos=v,p=1,n=p,l=lrt
नूनम् नूनम् pos=i
वाच् वाच् pos=n,comp=y
बुद्धि बुद्धि pos=n,comp=y
कर्मभिः कर्मन् pos=n,g=n,c=3,n=p