Original

ते वयं प्रणिपातेन गिरीशस्य महात्मनः ।तदानयाम भद्रं ते समभ्यर्च्य कपर्दिनम् ॥ १३ ॥

Segmented

ते वयम् प्रणिपातेन गिरीशस्य महात्मनः तद् आनयाम भद्रम् ते समभ्यर्च्य कपर्दिनम्

Analysis

Word Lemma Parse
ते तद् pos=n,g=m,c=1,n=p
वयम् मद् pos=n,g=,c=1,n=p
प्रणिपातेन प्रणिपात pos=n,g=m,c=3,n=s
गिरीशस्य गिरीश pos=n,g=m,c=6,n=s
महात्मनः महात्मन् pos=a,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
आनयाम आनी pos=v,p=1,n=p,l=lot
भद्रम् भद्र pos=n,g=n,c=1,n=s
ते त्वद् pos=n,g=,c=6,n=s
समभ्यर्च्य समभ्यर्चय् pos=vi
कपर्दिनम् कपर्दिन् pos=n,g=m,c=2,n=s