Original

यदि तत्प्राप्नुयामेह धनमाविक्षितं प्रभो ।कृतमेव महाराज भवेदिति मतिर्मम ॥ १२ ॥

Segmented

यदि तत् प्राप्नुयाम इह धनम् आविक्षितम् प्रभो कृतम् एव महा-राज भवेद् इति मतिः मम

Analysis

Word Lemma Parse
यदि यदि pos=i
तत् तद् pos=n,g=n,c=2,n=s
प्राप्नुयाम प्राप् pos=v,p=1,n=p,l=vidhilin
इह इह pos=i
धनम् धन pos=n,g=n,c=2,n=s
आविक्षितम् आविक्षित pos=a,g=n,c=2,n=s
प्रभो प्रभु pos=a,g=m,c=8,n=s
कृतम् कृ pos=va,g=n,c=1,n=s,f=part
एव एव pos=i
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
भवेद् भू pos=v,p=3,n=s,l=vidhilin
इति इति pos=i
मतिः मति pos=n,g=f,c=1,n=s
मम मद् pos=n,g=,c=6,n=s