Original

इत्युक्तवाक्ये नृपतौ तदा कुरुकुलोद्वह ।भीमसेनो नृपश्रेष्ठं प्राञ्जलिर्वाक्यमब्रवीत् ॥ १० ॥

Segmented

इति उक्त-वाक्ये नृपतौ तदा कुरु-कुल-उद्वहैः भीमसेनो नृप-श्रेष्ठम् प्राञ्जलिः वाक्यम् अब्रवीत्

Analysis

Word Lemma Parse
इति इति pos=i
उक्त वच् pos=va,comp=y,f=part
वाक्ये वाक्य pos=n,g=m,c=7,n=s
नृपतौ नृपति pos=n,g=m,c=7,n=s
तदा तदा pos=i
कुरु कुरु pos=n,comp=y
कुल कुल pos=n,comp=y
उद्वहैः उद्वह pos=a,g=m,c=8,n=s
भीमसेनो भीमसेन pos=n,g=m,c=1,n=s
नृप नृप pos=n,comp=y
श्रेष्ठम् श्रेष्ठ pos=a,g=m,c=2,n=s
प्राञ्जलिः प्राञ्जलि pos=a,g=m,c=1,n=s
वाक्यम् वाक्य pos=n,g=n,c=2,n=s
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan