Original

आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा ।आगम्य चाब्रवीद्धीमान्पृथां पृथुललोचनाम् ।उत्तरां च महातेजाः शोकः संत्यज्यतामयम् ॥ ९ ॥

Segmented

आजगाम ततो व्यासो ज्ञात्वा दिव्येन चक्षुषा आगम्य च अब्रवीत् धीमान् पृथाम् पृथुल-लोचनाम् उत्तराम् च महा-तेजाः शोकः संत्यज्यताम् अयम्

Analysis

Word Lemma Parse
आजगाम आगम् pos=v,p=3,n=s,l=lit
ततो ततस् pos=i
व्यासो व्यास pos=n,g=m,c=1,n=s
ज्ञात्वा ज्ञा pos=vi
दिव्येन दिव्य pos=a,g=n,c=3,n=s
चक्षुषा चक्षुस् pos=n,g=n,c=3,n=s
आगम्य आगम् pos=vi
pos=i
अब्रवीत् ब्रू pos=v,p=3,n=s,l=lan
धीमान् धीमत् pos=a,g=m,c=1,n=s
पृथाम् पृथा pos=n,g=f,c=2,n=s
पृथुल पृथुल pos=a,comp=y
लोचनाम् लोचन pos=n,g=f,c=2,n=s
उत्तराम् उत्तरा pos=n,g=f,c=2,n=s
pos=i
महा महत् pos=a,comp=y
तेजाः तेजस् pos=n,g=m,c=1,n=s
शोकः शोक pos=n,g=m,c=1,n=s
संत्यज्यताम् संत्यज् pos=v,p=3,n=s,l=lot
अयम् इदम् pos=n,g=m,c=1,n=s