Original

सुबहूनि च राजेन्द्र दिवसानि विराटजा ।नाभुङ्क्त पतिशोकार्ता तदभूत्करुणं महत् ।कुक्षिस्थ एव तस्यास्तु स गर्भः संप्रलीयत ॥ ८ ॥

Segmented

सु बहूनि च राज-इन्द्र दिवसानि विराट-जा न अभुङ्क्त पति-शोक-आर्ता तद् अभूत् करुणम् महत् कुक्षि-स्थः एव तस्याः तु स गर्भः सम्प्रलीयत

Analysis

Word Lemma Parse
सु सु pos=i
बहूनि बहु pos=a,g=n,c=2,n=p
pos=i
राज राजन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
दिवसानि दिवस pos=n,g=n,c=2,n=p
विराट विराट pos=n,comp=y
जा pos=a,g=f,c=1,n=s
pos=i
अभुङ्क्त भुज् pos=v,p=3,n=s,l=lan
पति पति pos=n,comp=y
शोक शोक pos=n,comp=y
आर्ता आर्त pos=a,g=f,c=1,n=s
तद् तद् pos=n,g=n,c=1,n=s
अभूत् भू pos=v,p=3,n=s,l=lun
करुणम् करुण pos=a,g=n,c=1,n=s
महत् महत् pos=a,g=n,c=1,n=s
कुक्षि कुक्षि pos=n,comp=y
स्थः स्थ pos=a,g=m,c=1,n=s
एव एव pos=i
तस्याः तद् pos=n,g=f,c=6,n=s
तु तु pos=i
तद् pos=n,g=m,c=1,n=s
गर्भः गर्भ pos=n,g=m,c=1,n=s
सम्प्रलीयत सम्प्रली pos=v,p=3,n=s,l=lan