Original

तथैव पाण्डवा वीरा नगरे नागसाह्वये ।नोपगच्छन्ति वै शान्तिमभिमन्युविनाकृताः ॥ ७ ॥

Segmented

तथा एव पाण्डवा वीरा नगरे नागसाह्वये न उपगच्छन्ति वै शान्तिम् अभिमन्यु-विनाकृताः

Analysis

Word Lemma Parse
तथा तथा pos=i
एव एव pos=i
पाण्डवा पाण्डव pos=n,g=m,c=1,n=p
वीरा वीर pos=n,g=m,c=1,n=p
नगरे नगर pos=n,g=n,c=7,n=s
नागसाह्वये नागसाह्वय pos=n,g=n,c=7,n=s
pos=i
उपगच्छन्ति उपगम् pos=v,p=3,n=p,l=lat
वै वै pos=i
शान्तिम् शान्ति pos=n,g=f,c=2,n=s
अभिमन्यु अभिमन्यु pos=n,comp=y
विनाकृताः विनाकृत pos=a,g=m,c=1,n=p