Original

वासुदेवोऽथ दाशार्हो बलदेवः ससात्यकिः ।अभिमन्योस्तदा श्राद्धमकुर्वन्सत्यकस्तदा ।अतीव दुःखसंतप्ता न शमं चोपलेभिरे ॥ ६ ॥

Segmented

वासुदेवो ऽथ दाशार्हो बलदेवः स सात्यकिः अभिमन्योः तदा श्राद्धम् अकुर्वन् सत्यकः तदा अतीव दुःख-संतप्ताः न शमम् च उपलेभिरे

Analysis

Word Lemma Parse
वासुदेवो वासुदेव pos=n,g=m,c=1,n=s
ऽथ अथ pos=i
दाशार्हो दाशार्ह pos=n,g=m,c=1,n=s
बलदेवः बलदेव pos=n,g=m,c=1,n=s
pos=i
सात्यकिः सात्यकि pos=n,g=m,c=1,n=s
अभिमन्योः अभिमन्यु pos=n,g=m,c=6,n=s
तदा तदा pos=i
श्राद्धम् श्राद्ध pos=n,g=n,c=2,n=s
अकुर्वन् कृ pos=v,p=3,n=p,l=lan
सत्यकः सत्यक pos=n,g=m,c=1,n=s
तदा तदा pos=i
अतीव अतीव pos=i
दुःख दुःख pos=n,comp=y
संतप्ताः संतप् pos=va,g=m,c=1,n=p,f=part
pos=i
शमम् शम pos=n,g=m,c=2,n=s
pos=i
उपलेभिरे उपलभ् pos=v,p=3,n=p,l=lit