Original

सुवर्णं चैव गाश्चैव शयनाच्छादनं तथा ।दीयमानं तदा विप्राः प्रभूतमिति चाब्रुवन् ॥ ५ ॥

Segmented

सुवर्णम् च एव गाः च एव शयन-आच्छादनम् तथा दीयमानम् तदा विप्राः प्रभूतम् इति च अब्रुवन्

Analysis

Word Lemma Parse
सुवर्णम् सुवर्ण pos=n,g=n,c=2,n=s
pos=i
एव एव pos=i
गाः गो pos=n,g=,c=2,n=p
pos=i
एव एव pos=i
शयन शयन pos=n,comp=y
आच्छादनम् आच्छादन pos=n,g=n,c=2,n=s
तथा तथा pos=i
दीयमानम् दा pos=va,g=n,c=2,n=s,f=part
तदा तदा pos=i
विप्राः विप्र pos=n,g=m,c=1,n=p
प्रभूतम् प्रभूत pos=a,g=n,c=1,n=s
इति इति pos=i
pos=i
अब्रुवन् ब्रू pos=v,p=3,n=p,l=lan