Original

आच्छाद्य च महाबाहुर्धनतृष्णामपानुदत् ।ब्राह्मणानां तदा कृष्णस्तदभूद्रोमहर्षणम् ॥ ४ ॥

Segmented

आच्छाद्य च महा-बाहुः धन-तृष्णाम् अपानुदत् ब्राह्मणानाम् तदा कृष्णः तत् अभूद् रोम-हर्षणम्

Analysis

Word Lemma Parse
आच्छाद्य आच्छादय् pos=vi
pos=i
महा महत् pos=a,comp=y
बाहुः बाहु pos=n,g=m,c=1,n=s
धन धन pos=n,comp=y
तृष्णाम् तृष्णा pos=n,g=f,c=2,n=s
अपानुदत् अपनुद् pos=v,p=3,n=s,l=lan
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
तदा तदा pos=i
कृष्णः कृष्ण pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
अभूद् भू pos=v,p=3,n=s,l=lun
रोम रोमन् pos=n,comp=y
हर्षणम् हर्षण pos=a,g=n,c=1,n=s