Original

षष्टिं शतसहस्राणि ब्राह्मणानां महाभुजः ।विधिवद्भोजयामास भोज्यं सर्वगुणान्वितम् ॥ ३ ॥

Segmented

षष्टिम् शत-सहस्राणि ब्राह्मणानाम् महा-भुजः विधिवद् भोजयामास भोज्यम् सर्व-गुण-अन्वितम्

Analysis

Word Lemma Parse
षष्टिम् षष्टि pos=n,g=f,c=2,n=s
शत शत pos=n,comp=y
सहस्राणि सहस्र pos=n,g=n,c=2,n=p
ब्राह्मणानाम् ब्राह्मण pos=n,g=m,c=6,n=p
महा महत् pos=a,comp=y
भुजः भुज pos=n,g=m,c=1,n=s
विधिवद् विधिवत् pos=i
भोजयामास भोजय् pos=v,p=3,n=s,l=lit
भोज्यम् भोज्य pos=n,g=n,c=2,n=s
सर्व सर्व pos=n,comp=y
गुण गुण pos=n,comp=y
अन्वितम् अन्वित pos=a,g=n,c=2,n=s