Original

धर्मराजोऽपि मेधावी श्रुत्वा व्यासस्य तद्वचः ।वित्तोपनयने तात चकार गमने मतिम् ॥ १९ ॥

Segmented

धर्मराजो ऽपि मेधावी श्रुत्वा व्यासस्य तद् वचः वित्त-उपनयने तात चकार गमने मतिम्

Analysis

Word Lemma Parse
धर्मराजो धर्मराज pos=n,g=m,c=1,n=s
ऽपि अपि pos=i
मेधावी मेधाविन् pos=a,g=m,c=1,n=s
श्रुत्वा श्रु pos=vi
व्यासस्य व्यास pos=n,g=m,c=6,n=s
तद् तद् pos=n,g=n,c=2,n=s
वचः वचस् pos=n,g=n,c=2,n=s
वित्त वित्त pos=n,comp=y
उपनयने उपनयन pos=n,g=n,c=7,n=s
तात तात pos=n,g=m,c=8,n=s
चकार कृ pos=v,p=3,n=s,l=lit
गमने गमन pos=n,g=n,c=7,n=s
मतिम् मति pos=n,g=f,c=2,n=s