Original

ततः संचोदयामास व्यासो धर्मात्मजं नृपम् ।अश्वमेधं प्रति तदा ततः सोऽन्तर्हितोऽभवत् ॥ १८ ॥

Segmented

ततः संचोदयामास व्यासो धर्मात्मजम् नृपम् अश्वमेधम् प्रति तदा ततः सो ऽन्तर्हितो ऽभवत्

Analysis

Word Lemma Parse
ततः ततस् pos=i
संचोदयामास संचोदय् pos=v,p=3,n=s,l=lit
व्यासो व्यास pos=n,g=m,c=1,n=s
धर्मात्मजम् धर्मात्मज pos=n,g=m,c=2,n=s
नृपम् नृप pos=n,g=m,c=2,n=s
अश्वमेधम् अश्वमेध pos=n,g=m,c=2,n=s
प्रति प्रति pos=i
तदा तदा pos=i
ततः ततस् pos=i
सो तद् pos=n,g=m,c=1,n=s
ऽन्तर्हितो अन्तर्धा pos=va,g=m,c=1,n=s,f=part
ऽभवत् भू pos=v,p=3,n=s,l=lan