Original

पितापि तव धर्मज्ञ गर्भे तस्मिन्महामते ।अवर्धत यथाकालं शुक्लपक्षे यथा शशी ॥ १७ ॥

Segmented

पिता अपि तव धर्म-ज्ञ गर्भे तस्मिन् महामते अवर्धत यथाकालम् शुक्ल-पक्षे यथा शशी

Analysis

Word Lemma Parse
पिता पितृ pos=n,g=m,c=1,n=s
अपि अपि pos=i
तव त्वद् pos=n,g=,c=6,n=s
धर्म धर्म pos=n,comp=y
ज्ञ ज्ञ pos=a,g=m,c=8,n=s
गर्भे गर्भ pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
महामते महामति pos=a,g=m,c=8,n=s
अवर्धत वृध् pos=v,p=3,n=s,l=lan
यथाकालम् यथाकालम् pos=i
शुक्ल शुक्ल pos=n,comp=y
पक्षे पक्ष pos=n,g=m,c=7,n=s
यथा यथा pos=i
शशी शशिन् pos=n,g=m,c=1,n=s