Original

एवं पितामहेनोक्तो धर्मात्मा स धनंजयः ।त्यक्त्वा शोकं महाराज हृष्टरूपोऽभवत्तदा ॥ १६ ॥

Segmented

एवम् पितामहेन उक्तवान् धर्म-आत्मा स धनंजयः त्यक्त्वा शोकम् महा-राज हृष्ट-रूपः ऽभवत् तदा

Analysis

Word Lemma Parse
एवम् एवम् pos=i
पितामहेन पितामह pos=n,g=m,c=3,n=s
उक्तवान् वच् pos=va,g=m,c=1,n=s,f=part
धर्म धर्म pos=n,comp=y
आत्मा आत्मन् pos=n,g=m,c=1,n=s
तद् pos=n,g=m,c=1,n=s
धनंजयः धनंजय pos=n,g=m,c=1,n=s
त्यक्त्वा त्यज् pos=vi
शोकम् शोक pos=n,g=m,c=2,n=s
महा महत् pos=a,comp=y
राज राज pos=n,g=m,c=8,n=s
हृष्ट हृष् pos=va,comp=y,f=part
रूपः रूप pos=n,g=m,c=1,n=s
ऽभवत् भू pos=v,p=3,n=s,l=lan
तदा तदा pos=i